गोपनीयतानीतिः

1. सूचनाः वयं संग्रहयामः

यावत् भवान् स्वेच्छया न ददाति तावत् वयं कस्यापि व्यक्तिगतसूचनाः न संग्रहयामः। अस्मिन् भवतः नाम, ईमेल-सङ्केतः, अन्ये च विवरणाः यत् भवता प्रपत्राणां माध्यमेन अथवा पञ्जीकरण-प्रक्रियायाः माध्यमेन प्रदत्ताः सन्ति, परन्तु अत्रैव सीमिताः न सन्ति ।

2. सूचनायाः उपयोगः

भवता प्रदत्ता यापि सूचना केवलं वेबसाइट् मध्ये भवतः अनुभवं वर्धयितुं उपयुज्यते। वयं भवतः सहमतिम् विना तृतीयपक्षेभ्यः भवतः सूचनां न विक्रयामः, व्यापारं न कुर्मः, अन्यथा वा स्थानान्तरयामः, केवलं कानूनेन अपेक्षितं विहाय।

3. कुकीज

भवतः ब्राउजिंग् अनुभवं सुधारयितुम् वयं कुकीजस्य उपयोगं कर्तुं शक्नुमः। भवान् स्वस्य ब्राउजर् सेटिङ्ग्स् मार्गेण कुकीजं निष्क्रियं कर्तुं शक्नोति, परन्तु एतेन भवतः वेबसाइट् इत्यस्य कतिपयानां विशेषतानां उपयोगस्य क्षमता प्रभाविता भवितुम् अर्हति ।

4. तृतीयपक्षीयलिङ्कानि

अस्माकं वेबसाइट् तृतीयपक्षस्य वेबसाइट्-सम्बद्धानि लिङ्कानि भवितुम् अर्हन्ति । एतेषां जालपुटानां गोपनीयताप्रथानां वा सामग्रीनां वा वयं उत्तरदायी न स्मः। वयं भवन्तं प्रोत्साहयामः यत् भवन्तः यत्किमपि लिङ्क् कृतं जालस्थलं गच्छन्ति तस्य गोपनीयतानीतिः पठन्तु।

5. सुरक्षा

भवता प्रदत्तानां सूचनानां रक्षणार्थं वयं यथोचितं उपायं कुर्मः। परन्तु अस्माकं जालपुटे प्रसारितानां भवतः सूचनानां सुरक्षायाः गारण्टीं दातुं न शक्नुमः, भवन्तः च स्वस्य जोखिमेन एव तत् कुर्वन्ति ।

6. अस्मिन् गोपनीयतानीत्याः परिवर्तनम्

वयं कदापि एतां गोपनीयतानीतिं अद्यतनीकर्तुं अधिकारं सुरक्षितं कुर्मः। यत्किमपि परिवर्तनं अस्मिन् पृष्ठे स्थापितं भविष्यति, भवतः जालस्थलस्य निरन्तरं उपयोगः एतेषां परिवर्तनानां स्वीकारः भवति ।

7. सम्पर्कसूचना

यदि भवतः अस्याः गोपनीयतानीतेः विषये किमपि प्रश्नं अस्ति तर्हि कृपया इत्यत्र सम्पर्कं कुर्वन्तु ।team@componentslibrary.io.